THE FACT ABOUT BHAIRAV KAVACH THAT NO ONE IS SUGGESTING

The Fact About bhairav kavach That No One Is Suggesting

The Fact About bhairav kavach That No One Is Suggesting

Blog Article



 

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४॥

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥



This portion has various concerns. Be sure to enable increase it or talk about these concerns to the speak web page. (Find out how and when to get rid of these template messages)

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

The Kaal Bhairav Kavach hence is considered a spiritual defend, a conduit by which devotees seek out protection, empowerment, plus a deeper connection with the divine.

ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।

वायव्यां मां कपाली च नित्यं पायात् here सुरेश्वरः।।



यो ददाति निषिद्धेभ्यः सर्वभ्रष्टो भवेत्किल ॥ १५॥

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।

Report this page